01-08-09

 
공유
 

Manage episode 166925295 series 1319026
Player FM과 저희 커뮤니티의 Samskrita Bharati 콘텐츠는 모두 원 저작자에게 속하며 Player FM이 아닌 작가가 저작권을 갖습니다. 오디오는 해당 서버에서 직접 스트리밍 됩니다. 구독 버튼을 눌러 Player FM에서 업데이트 현황을 확인하세요. 혹은 다른 팟캐스트 앱에서 URL을 불러오세요.
https://archive.org/download/BhagavadGitaSanskrit/01-08-09-SBUSA-BG.mp3

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।

01-08

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।

पदच्छेतः

भवान्, भाष्मः, च, कर्णः, च, कृपः, च, समितिञ्जयः ।

अश्वत्थामा, विकर्णः, च, सौमदत्तिः, तथा, एव, च ॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
भवान् भवत् -त. पु. प्र. एक. भाष्मः अ. पु. प्र. एक.
अव्ययम् कर्णः अ. पु. प्र. एक.
कृपः अ. पु. प्र. एक. समितिञ्जयः अ. पु. प्र. एक.
अश्वत्थामा अश्वत्थामन् -न. पु. प्र. एक. विकर्णः अ. पु. प्र. एक.
सौमदत्तिः इ. पुं. प्र. एक. तथा अव्ययम्
एव अव्ययम्

अन्वयः

भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।

आकाङ्क्षा

सन्ति
के के सन्ति ? भवान् भीष्मः कर्णः समितिञ्जयश्च कृपः अश्वत्थामा विकर्णः सौमदत्तिः च (सन्ति) ।

व्याकरणम्

सन्धिः

भीष्मश्च भीष्मः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
कर्णश्च कर्णः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
कृपश्च कृपः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
विकर्णश्च विकर्णः + च विसर्गसन्धिः (सकारः) श्चुत्वम्
सौमदत्तिस्तथैव सौमदत्तिः + तथैव विसर्गसन्धिः (सकारः)
सौमदत्तिस्तथैव सौमदत्तिस्तथा + एव वृद्धिसन्धिः

समासः

समितिञ्जयः समितिं (युद्धं) जयति कर्तरि खश्-प्रत्ययः उपपदसमासश्च ।
अश्वत्थामा अश्वस्य स्थामा इव स्थामा (स्थितिः) यस्य सः बहुव्रीहिः
विकर्णः विशिष्टौ कर्णौ यस्य सः बहुव्रीहिः

तद्धितान्तः

सौमदत्तिः सौमदत्त + इञ् (अपत्यार्थे) । सोमदत्तस्य अपत्यं पुमान् ।

01-09

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।

पदच्छेतः

अन्ये, च, बहवः, शूराः, मदर्थे, त्यक्तजीनिताः ।

नानाशस्त्रप्रहरणाः, सर्वे, युद्धविशारदाः ॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम्
अन्ये अ. सर्व. पु. प्र. बहु. अन्वयम्
बहवः उ. पु. प्र. बहु. शूराः अ. पु. प्र. बहु.
मदर्थे अव्ययम् त्यक्तजीविताः अ. पु. प्र. बहु.
नानाशस्त्रप्रहरणाः अ. पु. प्र. बहु. सर्वे अ. पु. सर्व. प्र. बहु.
युद्धविशारदाः अ. पु. प्र. बहु.

पदार्थः

पदम् अर्थः पदम् अर्थः
अन्ये इतरे
बहवः नैके शूराः विक्रमिणः
मदर्थे मम कृते त्यक्तजीविताः अर्पितप्राणाः
नानाशस्त्रप्रहरणाः बहुशस्त्राः सर्वे सकलाः
युद्धविशारदाः समरनिपुणाः

अन्वयः

नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।

आकाङ्क्षा

त्यक्तजीविताः सन्ति ।
कस्मै त्यक्तजीविताः (सन्ति) ? मदर्थे त्यक्तजीविताः (सन्ति) ।
के मदर्थे त्यक्तजीविताः (सन्ति) ? अन्ये मदर्थे त्यक्तजीविताः (सन्ति) ?
अन्ये च कति मदर्थे त्यक्तजीविताः (सन्ति) ? अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।
कीदृशाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? नानाशस्त्रप्रहरणाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।
नानाशस्त्रप्रहरणाः पुनः कीदृशाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? नानाशस्त्रप्रहरणाः शूराः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।
नानाशस्त्रप्रहरणाः शूराः पुनः कीदृशाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? नानाशस्त्रप्रहरणाः शूराः युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।
नानाशस्त्रप्रहरणाः शूराः कति यद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।

तात्पर्यम्

न केवलम् एतावन्तः, अन्येऽपि बहवः मदर्थे प्राणान् समर्पयितुं सिद्धाः बहुविधानि प्रहारसाधनानि शस्त्राणि धृतवन्तः समरनिष्णाताः विक्रमिणः सैन्ये सन्ति ।

व्याकरणम्

सन्धिः

शूरा मदर्थे शूराः + मदर्थे विसर्गसन्धिः (लेपः)

समासः

त्यक्तजीविताः त्यक्तं जीवितं यैः ते बहुव्रीहिः ।
नानाशस्त्रप्रहरणाः नानाविधानि शस्तत्राणि नानाशस्त्राणि मध्यमपदलोपी तत्पुरुषः ।
नानाशस्त्राणि प्रहरनानि येषां ते बहुव्रीहिः ।
युद्धविशारधाः युद्धे विशारदाः सप्तमीतत्पुरुषः ।
मदर्थे मम अर्थे षष्टीतत्पुरुषः ।
संज्ञकौ – इति वचनात् अर्थे इत्येतत् अव्ययम् । तदन्तत्वात् अयमपि शब्दः अव्ययम् ।

33 에피소드